Declension table of ?madviyoga

Deva

MasculineSingularDualPlural
Nominativemadviyogaḥ madviyogau madviyogāḥ
Vocativemadviyoga madviyogau madviyogāḥ
Accusativemadviyogam madviyogau madviyogān
Instrumentalmadviyogena madviyogābhyām madviyogaiḥ madviyogebhiḥ
Dativemadviyogāya madviyogābhyām madviyogebhyaḥ
Ablativemadviyogāt madviyogābhyām madviyogebhyaḥ
Genitivemadviyogasya madviyogayoḥ madviyogānām
Locativemadviyoge madviyogayoḥ madviyogeṣu

Compound madviyoga -

Adverb -madviyogam -madviyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria