Declension table of ?madvihīna

Deva

NeuterSingularDualPlural
Nominativemadvihīnam madvihīne madvihīnāni
Vocativemadvihīna madvihīne madvihīnāni
Accusativemadvihīnam madvihīne madvihīnāni
Instrumentalmadvihīnena madvihīnābhyām madvihīnaiḥ
Dativemadvihīnāya madvihīnābhyām madvihīnebhyaḥ
Ablativemadvihīnāt madvihīnābhyām madvihīnebhyaḥ
Genitivemadvihīnasya madvihīnayoḥ madvihīnānām
Locativemadvihīne madvihīnayoḥ madvihīneṣu

Compound madvihīna -

Adverb -madvihīnam -madvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria