Declension table of ?madvihīna

Deva

MasculineSingularDualPlural
Nominativemadvihīnaḥ madvihīnau madvihīnāḥ
Vocativemadvihīna madvihīnau madvihīnāḥ
Accusativemadvihīnam madvihīnau madvihīnān
Instrumentalmadvihīnena madvihīnābhyām madvihīnaiḥ madvihīnebhiḥ
Dativemadvihīnāya madvihīnābhyām madvihīnebhyaḥ
Ablativemadvihīnāt madvihīnābhyām madvihīnebhyaḥ
Genitivemadvihīnasya madvihīnayoḥ madvihīnānām
Locativemadvihīne madvihīnayoḥ madvihīneṣu

Compound madvihīna -

Adverb -madvihīnam -madvihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria