Declension table of ?madvidha

Deva

MasculineSingularDualPlural
Nominativemadvidhaḥ madvidhau madvidhāḥ
Vocativemadvidha madvidhau madvidhāḥ
Accusativemadvidham madvidhau madvidhān
Instrumentalmadvidhena madvidhābhyām madvidhaiḥ madvidhebhiḥ
Dativemadvidhāya madvidhābhyām madvidhebhyaḥ
Ablativemadvidhāt madvidhābhyām madvidhebhyaḥ
Genitivemadvidhasya madvidhayoḥ madvidhānām
Locativemadvidhe madvidhayoḥ madvidheṣu

Compound madvidha -

Adverb -madvidham -madvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria