Declension table of ?madvat

Deva

MasculineSingularDualPlural
Nominativemadvān madvantau madvantaḥ
Vocativemadvan madvantau madvantaḥ
Accusativemadvantam madvantau madvataḥ
Instrumentalmadvatā madvadbhyām madvadbhiḥ
Dativemadvate madvadbhyām madvadbhyaḥ
Ablativemadvataḥ madvadbhyām madvadbhyaḥ
Genitivemadvataḥ madvatoḥ madvatām
Locativemadvati madvatoḥ madvatsu

Compound madvat -

Adverb -madvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria