Declension table of ?madvargīṇa

Deva

MasculineSingularDualPlural
Nominativemadvargīṇaḥ madvargīṇau madvargīṇāḥ
Vocativemadvargīṇa madvargīṇau madvargīṇāḥ
Accusativemadvargīṇam madvargīṇau madvargīṇān
Instrumentalmadvargīṇena madvargīṇābhyām madvargīṇaiḥ madvargīṇebhiḥ
Dativemadvargīṇāya madvargīṇābhyām madvargīṇebhyaḥ
Ablativemadvargīṇāt madvargīṇābhyām madvargīṇebhyaḥ
Genitivemadvargīṇasya madvargīṇayoḥ madvargīṇānām
Locativemadvargīṇe madvargīṇayoḥ madvargīṇeṣu

Compound madvargīṇa -

Adverb -madvargīṇam -madvargīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria