Declension table of madvacana

Deva

NeuterSingularDualPlural
Nominativemadvacanam madvacane madvacanāni
Vocativemadvacana madvacane madvacanāni
Accusativemadvacanam madvacane madvacanāni
Instrumentalmadvacanena madvacanābhyām madvacanaiḥ
Dativemadvacanāya madvacanābhyām madvacanebhyaḥ
Ablativemadvacanāt madvacanābhyām madvacanebhyaḥ
Genitivemadvacanasya madvacanayoḥ madvacanānām
Locativemadvacane madvacanayoḥ madvacaneṣu

Compound madvacana -

Adverb -madvacanam -madvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria