Declension table of ?madravāṇija

Deva

MasculineSingularDualPlural
Nominativemadravāṇijaḥ madravāṇijau madravāṇijāḥ
Vocativemadravāṇija madravāṇijau madravāṇijāḥ
Accusativemadravāṇijam madravāṇijau madravāṇijān
Instrumentalmadravāṇijena madravāṇijābhyām madravāṇijaiḥ madravāṇijebhiḥ
Dativemadravāṇijāya madravāṇijābhyām madravāṇijebhyaḥ
Ablativemadravāṇijāt madravāṇijābhyām madravāṇijebhyaḥ
Genitivemadravāṇijasya madravāṇijayoḥ madravāṇijānām
Locativemadravāṇije madravāṇijayoḥ madravāṇijeṣu

Compound madravāṇija -

Adverb -madravāṇijam -madravāṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria