Declension table of ?madranagara

Deva

NeuterSingularDualPlural
Nominativemadranagaram madranagare madranagarāṇi
Vocativemadranagara madranagare madranagarāṇi
Accusativemadranagaram madranagare madranagarāṇi
Instrumentalmadranagareṇa madranagarābhyām madranagaraiḥ
Dativemadranagarāya madranagarābhyām madranagarebhyaḥ
Ablativemadranagarāt madranagarābhyām madranagarebhyaḥ
Genitivemadranagarasya madranagarayoḥ madranagarāṇām
Locativemadranagare madranagarayoḥ madranagareṣu

Compound madranagara -

Adverb -madranagaram -madranagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria