Declension table of ?madrakādhamā

Deva

FeminineSingularDualPlural
Nominativemadrakādhamā madrakādhame madrakādhamāḥ
Vocativemadrakādhame madrakādhame madrakādhamāḥ
Accusativemadrakādhamām madrakādhame madrakādhamāḥ
Instrumentalmadrakādhamayā madrakādhamābhyām madrakādhamābhiḥ
Dativemadrakādhamāyai madrakādhamābhyām madrakādhamābhyaḥ
Ablativemadrakādhamāyāḥ madrakādhamābhyām madrakādhamābhyaḥ
Genitivemadrakādhamāyāḥ madrakādhamayoḥ madrakādhamānām
Locativemadrakādhamāyām madrakādhamayoḥ madrakādhamāsu

Adverb -madrakādhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria