Declension table of ?madirekṣaṇavallabhā

Deva

FeminineSingularDualPlural
Nominativemadirekṣaṇavallabhā madirekṣaṇavallabhe madirekṣaṇavallabhāḥ
Vocativemadirekṣaṇavallabhe madirekṣaṇavallabhe madirekṣaṇavallabhāḥ
Accusativemadirekṣaṇavallabhām madirekṣaṇavallabhe madirekṣaṇavallabhāḥ
Instrumentalmadirekṣaṇavallabhayā madirekṣaṇavallabhābhyām madirekṣaṇavallabhābhiḥ
Dativemadirekṣaṇavallabhāyai madirekṣaṇavallabhābhyām madirekṣaṇavallabhābhyaḥ
Ablativemadirekṣaṇavallabhāyāḥ madirekṣaṇavallabhābhyām madirekṣaṇavallabhābhyaḥ
Genitivemadirekṣaṇavallabhāyāḥ madirekṣaṇavallabhayoḥ madirekṣaṇavallabhānām
Locativemadirekṣaṇavallabhāyām madirekṣaṇavallabhayoḥ madirekṣaṇavallabhāsu

Adverb -madirekṣaṇavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria