Declension table of ?madirekṣaṇā

Deva

FeminineSingularDualPlural
Nominativemadirekṣaṇā madirekṣaṇe madirekṣaṇāḥ
Vocativemadirekṣaṇe madirekṣaṇe madirekṣaṇāḥ
Accusativemadirekṣaṇām madirekṣaṇe madirekṣaṇāḥ
Instrumentalmadirekṣaṇayā madirekṣaṇābhyām madirekṣaṇābhiḥ
Dativemadirekṣaṇāyai madirekṣaṇābhyām madirekṣaṇābhyaḥ
Ablativemadirekṣaṇāyāḥ madirekṣaṇābhyām madirekṣaṇābhyaḥ
Genitivemadirekṣaṇāyāḥ madirekṣaṇayoḥ madirekṣaṇānām
Locativemadirekṣaṇāyām madirekṣaṇayoḥ madirekṣaṇāsu

Adverb -madirekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria