Declension table of ?madirekṣaṇa

Deva

NeuterSingularDualPlural
Nominativemadirekṣaṇam madirekṣaṇe madirekṣaṇāni
Vocativemadirekṣaṇa madirekṣaṇe madirekṣaṇāni
Accusativemadirekṣaṇam madirekṣaṇe madirekṣaṇāni
Instrumentalmadirekṣaṇena madirekṣaṇābhyām madirekṣaṇaiḥ
Dativemadirekṣaṇāya madirekṣaṇābhyām madirekṣaṇebhyaḥ
Ablativemadirekṣaṇāt madirekṣaṇābhyām madirekṣaṇebhyaḥ
Genitivemadirekṣaṇasya madirekṣaṇayoḥ madirekṣaṇānām
Locativemadirekṣaṇe madirekṣaṇayoḥ madirekṣaṇeṣu

Compound madirekṣaṇa -

Adverb -madirekṣaṇam -madirekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria