Declension table of ?madirekṣaṇa

Deva

MasculineSingularDualPlural
Nominativemadirekṣaṇaḥ madirekṣaṇau madirekṣaṇāḥ
Vocativemadirekṣaṇa madirekṣaṇau madirekṣaṇāḥ
Accusativemadirekṣaṇam madirekṣaṇau madirekṣaṇān
Instrumentalmadirekṣaṇena madirekṣaṇābhyām madirekṣaṇaiḥ madirekṣaṇebhiḥ
Dativemadirekṣaṇāya madirekṣaṇābhyām madirekṣaṇebhyaḥ
Ablativemadirekṣaṇāt madirekṣaṇābhyām madirekṣaṇebhyaḥ
Genitivemadirekṣaṇasya madirekṣaṇayoḥ madirekṣaṇānām
Locativemadirekṣaṇe madirekṣaṇayoḥ madirekṣaṇeṣu

Compound madirekṣaṇa -

Adverb -madirekṣaṇam -madirekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria