Declension table of ?madirāvaśaga

Deva

NeuterSingularDualPlural
Nominativemadirāvaśagam madirāvaśage madirāvaśagāni
Vocativemadirāvaśaga madirāvaśage madirāvaśagāni
Accusativemadirāvaśagam madirāvaśage madirāvaśagāni
Instrumentalmadirāvaśagena madirāvaśagābhyām madirāvaśagaiḥ
Dativemadirāvaśagāya madirāvaśagābhyām madirāvaśagebhyaḥ
Ablativemadirāvaśagāt madirāvaśagābhyām madirāvaśagebhyaḥ
Genitivemadirāvaśagasya madirāvaśagayoḥ madirāvaśagānām
Locativemadirāvaśage madirāvaśagayoḥ madirāvaśageṣu

Compound madirāvaśaga -

Adverb -madirāvaśagam -madirāvaśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria