Declension table of madirāvatī

Deva

FeminineSingularDualPlural
Nominativemadirāvatī madirāvatyau madirāvatyaḥ
Vocativemadirāvati madirāvatyau madirāvatyaḥ
Accusativemadirāvatīm madirāvatyau madirāvatīḥ
Instrumentalmadirāvatyā madirāvatībhyām madirāvatībhiḥ
Dativemadirāvatyai madirāvatībhyām madirāvatībhyaḥ
Ablativemadirāvatyāḥ madirāvatībhyām madirāvatībhyaḥ
Genitivemadirāvatyāḥ madirāvatyoḥ madirāvatīnām
Locativemadirāvatyām madirāvatyoḥ madirāvatīṣu

Compound madirāvati - madirāvatī -

Adverb -madirāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria