Declension table of ?madirāsakha

Deva

MasculineSingularDualPlural
Nominativemadirāsakhaḥ madirāsakhau madirāsakhāḥ
Vocativemadirāsakha madirāsakhau madirāsakhāḥ
Accusativemadirāsakham madirāsakhau madirāsakhān
Instrumentalmadirāsakhena madirāsakhābhyām madirāsakhaiḥ madirāsakhebhiḥ
Dativemadirāsakhāya madirāsakhābhyām madirāsakhebhyaḥ
Ablativemadirāsakhāt madirāsakhābhyām madirāsakhebhyaḥ
Genitivemadirāsakhasya madirāsakhayoḥ madirāsakhānām
Locativemadirāsakhe madirāsakhayoḥ madirāsakheṣu

Compound madirāsakha -

Adverb -madirāsakham -madirāsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria