Declension table of ?madirāsālā

Deva

FeminineSingularDualPlural
Nominativemadirāsālā madirāsāle madirāsālāḥ
Vocativemadirāsāle madirāsāle madirāsālāḥ
Accusativemadirāsālām madirāsāle madirāsālāḥ
Instrumentalmadirāsālayā madirāsālābhyām madirāsālābhiḥ
Dativemadirāsālāyai madirāsālābhyām madirāsālābhyaḥ
Ablativemadirāsālāyāḥ madirāsālābhyām madirāsālābhyaḥ
Genitivemadirāsālāyāḥ madirāsālayoḥ madirāsālānām
Locativemadirāsālāyām madirāsālayoḥ madirāsālāsu

Adverb -madirāsālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria