Declension table of ?madirārṇava

Deva

MasculineSingularDualPlural
Nominativemadirārṇavaḥ madirārṇavau madirārṇavāḥ
Vocativemadirārṇava madirārṇavau madirārṇavāḥ
Accusativemadirārṇavam madirārṇavau madirārṇavān
Instrumentalmadirārṇavena madirārṇavābhyām madirārṇavaiḥ madirārṇavebhiḥ
Dativemadirārṇavāya madirārṇavābhyām madirārṇavebhyaḥ
Ablativemadirārṇavāt madirārṇavābhyām madirārṇavebhyaḥ
Genitivemadirārṇavasya madirārṇavayoḥ madirārṇavānām
Locativemadirārṇave madirārṇavayoḥ madirārṇaveṣu

Compound madirārṇava -

Adverb -madirārṇavam -madirārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria