Declension table of ?madirāmaya

Deva

NeuterSingularDualPlural
Nominativemadirāmayam madirāmaye madirāmayāṇi
Vocativemadirāmaya madirāmaye madirāmayāṇi
Accusativemadirāmayam madirāmaye madirāmayāṇi
Instrumentalmadirāmayeṇa madirāmayābhyām madirāmayaiḥ
Dativemadirāmayāya madirāmayābhyām madirāmayebhyaḥ
Ablativemadirāmayāt madirāmayābhyām madirāmayebhyaḥ
Genitivemadirāmayasya madirāmayayoḥ madirāmayāṇām
Locativemadirāmaye madirāmayayoḥ madirāmayeṣu

Compound madirāmaya -

Adverb -madirāmayam -madirāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria