Declension table of ?madirāmadāndhā

Deva

FeminineSingularDualPlural
Nominativemadirāmadāndhā madirāmadāndhe madirāmadāndhāḥ
Vocativemadirāmadāndhe madirāmadāndhe madirāmadāndhāḥ
Accusativemadirāmadāndhām madirāmadāndhe madirāmadāndhāḥ
Instrumentalmadirāmadāndhayā madirāmadāndhābhyām madirāmadāndhābhiḥ
Dativemadirāmadāndhāyai madirāmadāndhābhyām madirāmadāndhābhyaḥ
Ablativemadirāmadāndhāyāḥ madirāmadāndhābhyām madirāmadāndhābhyaḥ
Genitivemadirāmadāndhāyāḥ madirāmadāndhayoḥ madirāmadāndhānām
Locativemadirāmadāndhāyām madirāmadāndhayoḥ madirāmadāndhāsu

Adverb -madirāmadāndham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria