Declension table of ?madirākṣa

Deva

NeuterSingularDualPlural
Nominativemadirākṣam madirākṣe madirākṣāṇi
Vocativemadirākṣa madirākṣe madirākṣāṇi
Accusativemadirākṣam madirākṣe madirākṣāṇi
Instrumentalmadirākṣeṇa madirākṣābhyām madirākṣaiḥ
Dativemadirākṣāya madirākṣābhyām madirākṣebhyaḥ
Ablativemadirākṣāt madirākṣābhyām madirākṣebhyaḥ
Genitivemadirākṣasya madirākṣayoḥ madirākṣāṇām
Locativemadirākṣe madirākṣayoḥ madirākṣeṣu

Compound madirākṣa -

Adverb -madirākṣam -madirākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria