Declension table of ?madirākṣa

Deva

MasculineSingularDualPlural
Nominativemadirākṣaḥ madirākṣau madirākṣāḥ
Vocativemadirākṣa madirākṣau madirākṣāḥ
Accusativemadirākṣam madirākṣau madirākṣān
Instrumentalmadirākṣeṇa madirākṣābhyām madirākṣaiḥ madirākṣebhiḥ
Dativemadirākṣāya madirākṣābhyām madirākṣebhyaḥ
Ablativemadirākṣāt madirākṣābhyām madirākṣebhyaḥ
Genitivemadirākṣasya madirākṣayoḥ madirākṣāṇām
Locativemadirākṣe madirākṣayoḥ madirākṣeṣu

Compound madirākṣa -

Adverb -madirākṣam -madirākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria