Declension table of ?madī

Deva

FeminineSingularDualPlural
Nominativemadī madyau madyaḥ
Vocativemadi madyau madyaḥ
Accusativemadīm madyau madīḥ
Instrumentalmadyā madībhyām madībhiḥ
Dativemadyai madībhyām madībhyaḥ
Ablativemadyāḥ madībhyām madībhyaḥ
Genitivemadyāḥ madyoḥ madīnām
Locativemadyām madyoḥ madīṣu

Compound madi - madī -

Adverb -madi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria