Declension table of ?madiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemadiṣṭhā madiṣṭhe madiṣṭhāḥ
Vocativemadiṣṭhe madiṣṭhe madiṣṭhāḥ
Accusativemadiṣṭhām madiṣṭhe madiṣṭhāḥ
Instrumentalmadiṣṭhayā madiṣṭhābhyām madiṣṭhābhiḥ
Dativemadiṣṭhāyai madiṣṭhābhyām madiṣṭhābhyaḥ
Ablativemadiṣṭhāyāḥ madiṣṭhābhyām madiṣṭhābhyaḥ
Genitivemadiṣṭhāyāḥ madiṣṭhayoḥ madiṣṭhānām
Locativemadiṣṭhāyām madiṣṭhayoḥ madiṣṭhāsu

Adverb -madiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria