Declension table of ?madiṣṭha

Deva

NeuterSingularDualPlural
Nominativemadiṣṭham madiṣṭhe madiṣṭhāni
Vocativemadiṣṭha madiṣṭhe madiṣṭhāni
Accusativemadiṣṭham madiṣṭhe madiṣṭhāni
Instrumentalmadiṣṭhena madiṣṭhābhyām madiṣṭhaiḥ
Dativemadiṣṭhāya madiṣṭhābhyām madiṣṭhebhyaḥ
Ablativemadiṣṭhāt madiṣṭhābhyām madiṣṭhebhyaḥ
Genitivemadiṣṭhasya madiṣṭhayoḥ madiṣṭhānām
Locativemadiṣṭhe madiṣṭhayoḥ madiṣṭheṣu

Compound madiṣṭha -

Adverb -madiṣṭham -madiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria