Declension table of ?madiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativemadiṣṇu_ā madiṣṇu_e madiṣṇu_āḥ
Vocativemadiṣṇu_e madiṣṇu_e madiṣṇu_āḥ
Accusativemadiṣṇu_ām madiṣṇu_e madiṣṇu_āḥ
Instrumentalmadiṣṇu_ayā madiṣṇu_ābhyām madiṣṇu_ābhiḥ
Dativemadiṣṇu_āyai madiṣṇu_ābhyām madiṣṇu_ābhyaḥ
Ablativemadiṣṇu_āyāḥ madiṣṇu_ābhyām madiṣṇu_ābhyaḥ
Genitivemadiṣṇu_āyāḥ madiṣṇu_ayoḥ madiṣṇu_ānām
Locativemadiṣṇu_āyām madiṣṇu_ayoḥ madiṣṇu_āsu

Adverb -madiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria