Declension table of ?madiṣṇu

Deva

MasculineSingularDualPlural
Nominativemadiṣṇuḥ madiṣṇū madiṣṇavaḥ
Vocativemadiṣṇo madiṣṇū madiṣṇavaḥ
Accusativemadiṣṇum madiṣṇū madiṣṇūn
Instrumentalmadiṣṇunā madiṣṇubhyām madiṣṇubhiḥ
Dativemadiṣṇave madiṣṇubhyām madiṣṇubhyaḥ
Ablativemadiṣṇoḥ madiṣṇubhyām madiṣṇubhyaḥ
Genitivemadiṣṇoḥ madiṣṇvoḥ madiṣṇūnām
Locativemadiṣṇau madiṣṇvoḥ madiṣṇuṣu

Compound madiṣṇu -

Adverb -madiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria