Declension table of ?madhyodāttā

Deva

FeminineSingularDualPlural
Nominativemadhyodāttā madhyodātte madhyodāttāḥ
Vocativemadhyodātte madhyodātte madhyodāttāḥ
Accusativemadhyodāttām madhyodātte madhyodāttāḥ
Instrumentalmadhyodāttayā madhyodāttābhyām madhyodāttābhiḥ
Dativemadhyodāttāyai madhyodāttābhyām madhyodāttābhyaḥ
Ablativemadhyodāttāyāḥ madhyodāttābhyām madhyodāttābhyaḥ
Genitivemadhyodāttāyāḥ madhyodāttayoḥ madhyodāttānām
Locativemadhyodāttāyām madhyodāttayoḥ madhyodāttāsu

Adverb -madhyodāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria