Declension table of ?madhyejyotis

Deva

FeminineSingularDualPlural
Nominativemadhyejyotiḥ madhyejyotiṣau madhyejyotiṣaḥ
Vocativemadhyejyotiḥ madhyejyotiṣau madhyejyotiṣaḥ
Accusativemadhyejyotiṣam madhyejyotiṣau madhyejyotiṣaḥ
Instrumentalmadhyejyotiṣā madhyejyotirbhyām madhyejyotirbhiḥ
Dativemadhyejyotiṣe madhyejyotirbhyām madhyejyotirbhyaḥ
Ablativemadhyejyotiṣaḥ madhyejyotirbhyām madhyejyotirbhyaḥ
Genitivemadhyejyotiṣaḥ madhyejyotiṣoḥ madhyejyotiṣām
Locativemadhyejyotiṣi madhyejyotiṣoḥ madhyejyotiḥṣu

Compound madhyejyotis -

Adverb -madhyejyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria