Declension table of ?madhyecchandas

Deva

NeuterSingularDualPlural
Nominativemadhyecchandaḥ madhyecchandasī madhyecchandāṃsi
Vocativemadhyecchandaḥ madhyecchandasī madhyecchandāṃsi
Accusativemadhyecchandaḥ madhyecchandasī madhyecchandāṃsi
Instrumentalmadhyecchandasā madhyecchandobhyām madhyecchandobhiḥ
Dativemadhyecchandase madhyecchandobhyām madhyecchandobhyaḥ
Ablativemadhyecchandasaḥ madhyecchandobhyām madhyecchandobhyaḥ
Genitivemadhyecchandasaḥ madhyecchandasoḥ madhyecchandasām
Locativemadhyecchandasi madhyecchandasoḥ madhyecchandaḥsu

Compound madhyecchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria