Declension table of ?madhyaśarīrā

Deva

FeminineSingularDualPlural
Nominativemadhyaśarīrā madhyaśarīre madhyaśarīrāḥ
Vocativemadhyaśarīre madhyaśarīre madhyaśarīrāḥ
Accusativemadhyaśarīrām madhyaśarīre madhyaśarīrāḥ
Instrumentalmadhyaśarīrayā madhyaśarīrābhyām madhyaśarīrābhiḥ
Dativemadhyaśarīrāyai madhyaśarīrābhyām madhyaśarīrābhyaḥ
Ablativemadhyaśarīrāyāḥ madhyaśarīrābhyām madhyaśarīrābhyaḥ
Genitivemadhyaśarīrāyāḥ madhyaśarīrayoḥ madhyaśarīrāṇām
Locativemadhyaśarīrāyām madhyaśarīrayoḥ madhyaśarīrāsu

Adverb -madhyaśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria