Declension table of ?madhyaśarīra

Deva

MasculineSingularDualPlural
Nominativemadhyaśarīraḥ madhyaśarīrau madhyaśarīrāḥ
Vocativemadhyaśarīra madhyaśarīrau madhyaśarīrāḥ
Accusativemadhyaśarīram madhyaśarīrau madhyaśarīrān
Instrumentalmadhyaśarīreṇa madhyaśarīrābhyām madhyaśarīraiḥ madhyaśarīrebhiḥ
Dativemadhyaśarīrāya madhyaśarīrābhyām madhyaśarīrebhyaḥ
Ablativemadhyaśarīrāt madhyaśarīrābhyām madhyaśarīrebhyaḥ
Genitivemadhyaśarīrasya madhyaśarīrayoḥ madhyaśarīrāṇām
Locativemadhyaśarīre madhyaśarīrayoḥ madhyaśarīreṣu

Compound madhyaśarīra -

Adverb -madhyaśarīram -madhyaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria