Declension table of ?madhyaśāyin

Deva

MasculineSingularDualPlural
Nominativemadhyaśāyī madhyaśāyinau madhyaśāyinaḥ
Vocativemadhyaśāyin madhyaśāyinau madhyaśāyinaḥ
Accusativemadhyaśāyinam madhyaśāyinau madhyaśāyinaḥ
Instrumentalmadhyaśāyinā madhyaśāyibhyām madhyaśāyibhiḥ
Dativemadhyaśāyine madhyaśāyibhyām madhyaśāyibhyaḥ
Ablativemadhyaśāyinaḥ madhyaśāyibhyām madhyaśāyibhyaḥ
Genitivemadhyaśāyinaḥ madhyaśāyinoḥ madhyaśāyinām
Locativemadhyaśāyini madhyaśāyinoḥ madhyaśāyiṣu

Compound madhyaśāyi -

Adverb -madhyaśāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria