Declension table of ?madhyayogin

Deva

MasculineSingularDualPlural
Nominativemadhyayogī madhyayoginau madhyayoginaḥ
Vocativemadhyayogin madhyayoginau madhyayoginaḥ
Accusativemadhyayoginam madhyayoginau madhyayoginaḥ
Instrumentalmadhyayoginā madhyayogibhyām madhyayogibhiḥ
Dativemadhyayogine madhyayogibhyām madhyayogibhyaḥ
Ablativemadhyayoginaḥ madhyayogibhyām madhyayogibhyaḥ
Genitivemadhyayoginaḥ madhyayoginoḥ madhyayoginām
Locativemadhyayogini madhyayoginoḥ madhyayogiṣu

Compound madhyayogi -

Adverb -madhyayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria