Declension table of ?madhyavivartinī

Deva

FeminineSingularDualPlural
Nominativemadhyavivartinī madhyavivartinyau madhyavivartinyaḥ
Vocativemadhyavivartini madhyavivartinyau madhyavivartinyaḥ
Accusativemadhyavivartinīm madhyavivartinyau madhyavivartinīḥ
Instrumentalmadhyavivartinyā madhyavivartinībhyām madhyavivartinībhiḥ
Dativemadhyavivartinyai madhyavivartinībhyām madhyavivartinībhyaḥ
Ablativemadhyavivartinyāḥ madhyavivartinībhyām madhyavivartinībhyaḥ
Genitivemadhyavivartinyāḥ madhyavivartinyoḥ madhyavivartinīnām
Locativemadhyavivartinyām madhyavivartinyoḥ madhyavivartinīṣu

Compound madhyavivartini - madhyavivartinī -

Adverb -madhyavivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria