Declension table of ?madhyavidaraṇa

Deva

NeuterSingularDualPlural
Nominativemadhyavidaraṇam madhyavidaraṇe madhyavidaraṇāni
Vocativemadhyavidaraṇa madhyavidaraṇe madhyavidaraṇāni
Accusativemadhyavidaraṇam madhyavidaraṇe madhyavidaraṇāni
Instrumentalmadhyavidaraṇena madhyavidaraṇābhyām madhyavidaraṇaiḥ
Dativemadhyavidaraṇāya madhyavidaraṇābhyām madhyavidaraṇebhyaḥ
Ablativemadhyavidaraṇāt madhyavidaraṇābhyām madhyavidaraṇebhyaḥ
Genitivemadhyavidaraṇasya madhyavidaraṇayoḥ madhyavidaraṇānām
Locativemadhyavidaraṇe madhyavidaraṇayoḥ madhyavidaraṇeṣu

Compound madhyavidaraṇa -

Adverb -madhyavidaraṇam -madhyavidaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria