Declension table of ?madhyavartinī

Deva

FeminineSingularDualPlural
Nominativemadhyavartinī madhyavartinyau madhyavartinyaḥ
Vocativemadhyavartini madhyavartinyau madhyavartinyaḥ
Accusativemadhyavartinīm madhyavartinyau madhyavartinīḥ
Instrumentalmadhyavartinyā madhyavartinībhyām madhyavartinībhiḥ
Dativemadhyavartinyai madhyavartinībhyām madhyavartinībhyaḥ
Ablativemadhyavartinyāḥ madhyavartinībhyām madhyavartinībhyaḥ
Genitivemadhyavartinyāḥ madhyavartinyoḥ madhyavartinīnām
Locativemadhyavartinyām madhyavartinyoḥ madhyavartinīṣu

Compound madhyavartini - madhyavartinī -

Adverb -madhyavartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria