Declension table of ?madhyavartin

Deva

NeuterSingularDualPlural
Nominativemadhyavarti madhyavartinī madhyavartīni
Vocativemadhyavartin madhyavarti madhyavartinī madhyavartīni
Accusativemadhyavarti madhyavartinī madhyavartīni
Instrumentalmadhyavartinā madhyavartibhyām madhyavartibhiḥ
Dativemadhyavartine madhyavartibhyām madhyavartibhyaḥ
Ablativemadhyavartinaḥ madhyavartibhyām madhyavartibhyaḥ
Genitivemadhyavartinaḥ madhyavartinoḥ madhyavartinām
Locativemadhyavartini madhyavartinoḥ madhyavartiṣu

Compound madhyavarti -

Adverb -madhyavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria