Declension table of ?madhyavṛtta

Deva

NeuterSingularDualPlural
Nominativemadhyavṛttam madhyavṛtte madhyavṛttāni
Vocativemadhyavṛtta madhyavṛtte madhyavṛttāni
Accusativemadhyavṛttam madhyavṛtte madhyavṛttāni
Instrumentalmadhyavṛttena madhyavṛttābhyām madhyavṛttaiḥ
Dativemadhyavṛttāya madhyavṛttābhyām madhyavṛttebhyaḥ
Ablativemadhyavṛttāt madhyavṛttābhyām madhyavṛttebhyaḥ
Genitivemadhyavṛttasya madhyavṛttayoḥ madhyavṛttānām
Locativemadhyavṛtte madhyavṛttayoḥ madhyavṛtteṣu

Compound madhyavṛtta -

Adverb -madhyavṛttam -madhyavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria