Declension table of ?madhyatva

Deva

NeuterSingularDualPlural
Nominativemadhyatvam madhyatve madhyatvāni
Vocativemadhyatva madhyatve madhyatvāni
Accusativemadhyatvam madhyatve madhyatvāni
Instrumentalmadhyatvena madhyatvābhyām madhyatvaiḥ
Dativemadhyatvāya madhyatvābhyām madhyatvebhyaḥ
Ablativemadhyatvāt madhyatvābhyām madhyatvebhyaḥ
Genitivemadhyatvasya madhyatvayoḥ madhyatvānām
Locativemadhyatve madhyatvayoḥ madhyatveṣu

Compound madhyatva -

Adverb -madhyatvam -madhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria