Declension table of madhyatā

Deva

FeminineSingularDualPlural
Nominativemadhyatā madhyate madhyatāḥ
Vocativemadhyate madhyate madhyatāḥ
Accusativemadhyatām madhyate madhyatāḥ
Instrumentalmadhyatayā madhyatābhyām madhyatābhiḥ
Dativemadhyatāyai madhyatābhyām madhyatābhyaḥ
Ablativemadhyatāyāḥ madhyatābhyām madhyatābhyaḥ
Genitivemadhyatāyāḥ madhyatayoḥ madhyatānām
Locativemadhyatāyām madhyatayoḥ madhyatāsu

Adverb -madhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria