Declension table of ?madhyasvaritā

Deva

FeminineSingularDualPlural
Nominativemadhyasvaritā madhyasvarite madhyasvaritāḥ
Vocativemadhyasvarite madhyasvarite madhyasvaritāḥ
Accusativemadhyasvaritām madhyasvarite madhyasvaritāḥ
Instrumentalmadhyasvaritayā madhyasvaritābhyām madhyasvaritābhiḥ
Dativemadhyasvaritāyai madhyasvaritābhyām madhyasvaritābhyaḥ
Ablativemadhyasvaritāyāḥ madhyasvaritābhyām madhyasvaritābhyaḥ
Genitivemadhyasvaritāyāḥ madhyasvaritayoḥ madhyasvaritānām
Locativemadhyasvaritāyām madhyasvaritayoḥ madhyasvaritāsu

Adverb -madhyasvaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria