Declension table of ?madhyasvarita

Deva

NeuterSingularDualPlural
Nominativemadhyasvaritam madhyasvarite madhyasvaritāni
Vocativemadhyasvarita madhyasvarite madhyasvaritāni
Accusativemadhyasvaritam madhyasvarite madhyasvaritāni
Instrumentalmadhyasvaritena madhyasvaritābhyām madhyasvaritaiḥ
Dativemadhyasvaritāya madhyasvaritābhyām madhyasvaritebhyaḥ
Ablativemadhyasvaritāt madhyasvaritābhyām madhyasvaritebhyaḥ
Genitivemadhyasvaritasya madhyasvaritayoḥ madhyasvaritānām
Locativemadhyasvarite madhyasvaritayoḥ madhyasvariteṣu

Compound madhyasvarita -

Adverb -madhyasvaritam -madhyasvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria