Declension table of ?madhyasvarita

Deva

MasculineSingularDualPlural
Nominativemadhyasvaritaḥ madhyasvaritau madhyasvaritāḥ
Vocativemadhyasvarita madhyasvaritau madhyasvaritāḥ
Accusativemadhyasvaritam madhyasvaritau madhyasvaritān
Instrumentalmadhyasvaritena madhyasvaritābhyām madhyasvaritaiḥ madhyasvaritebhiḥ
Dativemadhyasvaritāya madhyasvaritābhyām madhyasvaritebhyaḥ
Ablativemadhyasvaritāt madhyasvaritābhyām madhyasvaritebhyaḥ
Genitivemadhyasvaritasya madhyasvaritayoḥ madhyasvaritānām
Locativemadhyasvarite madhyasvaritayoḥ madhyasvariteṣu

Compound madhyasvarita -

Adverb -madhyasvaritam -madhyasvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria