Declension table of ?madhyasūtra

Deva

NeuterSingularDualPlural
Nominativemadhyasūtram madhyasūtre madhyasūtrāṇi
Vocativemadhyasūtra madhyasūtre madhyasūtrāṇi
Accusativemadhyasūtram madhyasūtre madhyasūtrāṇi
Instrumentalmadhyasūtreṇa madhyasūtrābhyām madhyasūtraiḥ
Dativemadhyasūtrāya madhyasūtrābhyām madhyasūtrebhyaḥ
Ablativemadhyasūtrāt madhyasūtrābhyām madhyasūtrebhyaḥ
Genitivemadhyasūtrasya madhyasūtrayoḥ madhyasūtrāṇām
Locativemadhyasūtre madhyasūtrayoḥ madhyasūtreṣu

Compound madhyasūtra -

Adverb -madhyasūtram -madhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria