Declension table of ?madhyasthitā

Deva

FeminineSingularDualPlural
Nominativemadhyasthitā madhyasthite madhyasthitāḥ
Vocativemadhyasthite madhyasthite madhyasthitāḥ
Accusativemadhyasthitām madhyasthite madhyasthitāḥ
Instrumentalmadhyasthitayā madhyasthitābhyām madhyasthitābhiḥ
Dativemadhyasthitāyai madhyasthitābhyām madhyasthitābhyaḥ
Ablativemadhyasthitāyāḥ madhyasthitābhyām madhyasthitābhyaḥ
Genitivemadhyasthitāyāḥ madhyasthitayoḥ madhyasthitānām
Locativemadhyasthitāyām madhyasthitayoḥ madhyasthitāsu

Adverb -madhyasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria