Declension table of ?madhyasthala

Deva

NeuterSingularDualPlural
Nominativemadhyasthalam madhyasthale madhyasthalāni
Vocativemadhyasthala madhyasthale madhyasthalāni
Accusativemadhyasthalam madhyasthale madhyasthalāni
Instrumentalmadhyasthalena madhyasthalābhyām madhyasthalaiḥ
Dativemadhyasthalāya madhyasthalābhyām madhyasthalebhyaḥ
Ablativemadhyasthalāt madhyasthalābhyām madhyasthalebhyaḥ
Genitivemadhyasthalasya madhyasthalayoḥ madhyasthalānām
Locativemadhyasthale madhyasthalayoḥ madhyasthaleṣu

Compound madhyasthala -

Adverb -madhyasthalam -madhyasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria