Declension table of ?madhyasthānadevatā

Deva

FeminineSingularDualPlural
Nominativemadhyasthānadevatā madhyasthānadevate madhyasthānadevatāḥ
Vocativemadhyasthānadevate madhyasthānadevate madhyasthānadevatāḥ
Accusativemadhyasthānadevatām madhyasthānadevate madhyasthānadevatāḥ
Instrumentalmadhyasthānadevatayā madhyasthānadevatābhyām madhyasthānadevatābhiḥ
Dativemadhyasthānadevatāyai madhyasthānadevatābhyām madhyasthānadevatābhyaḥ
Ablativemadhyasthānadevatāyāḥ madhyasthānadevatābhyām madhyasthānadevatābhyaḥ
Genitivemadhyasthānadevatāyāḥ madhyasthānadevatayoḥ madhyasthānadevatānām
Locativemadhyasthānadevatāyām madhyasthānadevatayoḥ madhyasthānadevatāsu

Adverb -madhyasthānadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria