Declension table of madhyastha

Deva

MasculineSingularDualPlural
Nominativemadhyasthaḥ madhyasthau madhyasthāḥ
Vocativemadhyastha madhyasthau madhyasthāḥ
Accusativemadhyastham madhyasthau madhyasthān
Instrumentalmadhyasthena madhyasthābhyām madhyasthaiḥ madhyasthebhiḥ
Dativemadhyasthāya madhyasthābhyām madhyasthebhyaḥ
Ablativemadhyasthāt madhyasthābhyām madhyasthebhyaḥ
Genitivemadhyasthasya madhyasthayoḥ madhyasthānām
Locativemadhyasthe madhyasthayoḥ madhyastheṣu

Compound madhyastha -

Adverb -madhyastham -madhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria